संपूर्ण रामरक्षा | Ram Raksha in Marathi | Hindi | English | Sanskrit

संपूर्ण रामरक्षा

all posters created by saurabh chaudhari and team techunger


संपूर्ण रामरक्षा

चरितं रघुनाथस्य शतकोटिप्रविस्तरम् ।
एकैकमक्षरं पुंसां महापातकनाशनम् ॥१॥

ध्यात्वा नीलोत्पलश्यामं रामं राजीवलोचनम्।
जानकीलक्ष्मणोपेतं जटामुकुटमण्डितम् ॥२॥

सासितूणधनुर्बाणपाणि नक्तं चरान्तकम्।
स्वलीलया जगत्त्रातुमाविर्भूतमजं विभुम् ।।३।।

रामरक्षां पठेत्प्राज्ञः पापघ्नी सर्वकामदाम् ।
शिरो मे राघवः पातु भालं दशरथात्मजः ॥४॥

कौशल्येयो दृशौ पातु विश्वामित्रप्रियः श्रुतीः |
घ्राणं पातु मखत्राता मुखं सौमित्रिवत्सलः ।।५।।



जिवां विद्यानिधिः पातु कण्ठं भरतवन्दितः ।
स्कन्धौ दिव्यायुधः पातु भुजौ भग्नेशकार्मुकः ॥६॥

करी सीतापतिः पातु हृदयं जामदग्न्यजित्।
मध्ये पातु खरध्वंसी नाभिं जाम्बवदाश्रयः ॥७॥

सुग्रीवेश: कटी पातु सक्थिनी हनुमत्प्रभुः ।
ऊरू रघूत्तमः पातु रक्षः कुलविनाशकृत् ।।८।।

जानुनी सेतुकृत्पातु जङ्घे दशमुखान्तकः ।
पादौ विभीषणश्रीदः पातु रामोऽखिलं वपुः ॥९॥

स चिरायुः सुखी पुत्री
विजयी विनयी भवेत् ||१०||



पातालभूतलव्योमचारिणश्छद्मचारिणः ।
नद्रष्टुमपि शक्तास्ते रक्षितं रामनामभिः ।।११।।

रामेति रामभद्रेति रामचन्द्रेति वा स्मरन् ।
नरो न लिप्यते पापैर्भुक्तिं मुक्तिं च विन्दति ।।१२।।

जगज्जैत्रैकमन्त्रेण रामनाम्नाऽ भिरक्षितम्।
यः कण्ठे धारयेत्तस्य करस्थाः सर्वसिद्धयः ।।१३।।

वज्रपञ्जरनामेदं यो रामकवचं स्मरेत् ।

अव्याहताज्ञः सर्वत्र लभते जयमङ्गलम् ।।१४।।

आदिष्टवान्यथा स्वप्ने रामरक्षामिमां हरः।
तथा लिखितवान्प्रातः प्रबुद्धो बुधकौशिकः ।।१५।।



आरामः कल्पवृक्षाणां विरामः सकलापदाम् ।
अभिरामस्त्रिलोकानां रामः श्रीमान्स नः प्रभुः ।।१६।।

तरुणौ रूपसम्पन्नौ सुकुमारी महाबलौ।
पुण्डरीकविशालाक्षौ चीरकृष्णाजिनाम्बरौ।।१७।।

फलमूलाशिनौ दान्ती तापसी ब्रह्मचारिणी।
पुत्रौ दशरथस्यैतौ भ्रातरौ रामलक्ष्मणी॥१८॥

शरण्यौ सर्वसत्त्वानां श्रेष्ठी सर्वधनुष्यताम्।
रक्षः कुलनिहन्तारौ त्रायेतां नो रघूत्तमौ ||१९||

आत्तसज्जधनुषाविषुस्पृशौ अक्षयाशुगनिषङ्गसङ्गिनौ।
रक्षणाय मम रामलक्ष्मणावग्रतः पथि सदैव गच्छताम् ॥ २० ॥



सन्नद्धः कवची खड्गी चापबाणधरो युवा
गच्छन्मनोरथोऽस्माकं रामः पातु सलक्ष्मणः || २१ ।।

रामो दाशरथिः शूरो लक्ष्मणानुचरो बली।
काकुत्स्थः पुरुषः पूर्णः कौशल्येयो रघूत्तमः ||२२||

वेदान्तवेद्यो यज्ञेशः पुराणपुरुषोत्तमः ।
जानकीवल्लभः श्रीमान् अप्रमेयपराक्रमः ॥ २३ ॥

इत्येतानि जपेन्नित्यं मद्भक्तः श्रद्धयान्वितः ।
अश्वमेधाधिकं पुण्यं सम्प्राप्नोति न संशयः ॥ २४ ॥

रामं दुर्वादलश्यामं पद्माक्षं पीतवाससम्
स्तुवन्ति नामभिर्दिव्यैर्न ते संसारिणो नराः ||२५||



राम लक्ष्मणपूर्वजं रघुवरं सीतापतिं सुन्दरं
काकुत्स्थं करुणार्णवं गुणनिधिं विप्रप्रियं धार्मिकम्।

राजेन्द्रं सत्यसन्धं दशरथतनयं श्यामलं शान्तमूर्ति
वन्दे लोकाभिरामं रघुकुलतिलकं राघवं रावणारिम् ।। २६ ।।

रामाय रामभद्राय रामचन्द्राय वेधसे ।
रघुनाथाय नाथाय सीतायाः पतये नमः ॥ २७ ॥

श्रीराम राम रघुनन्दन राम राम
श्रीराम राम भरताग्रज राम राम ।
श्रीराम राम रणकर्कश राम राम
श्रीराम राम शरणं भव राम राम ॥२८॥

श्रीरामचन्द्रचरणी मनसा स्मरामि
श्रीरामचन्द्रचरणौ वचसा गृणामि।
श्रीरामचन्द्रचरणौ शिरसा नमामि
श्रीरामचन्द्रचरणौ शरणं प्रपद्ये ।।२९।।

माता रामो मत्पिता रामचन्द्रः
स्वामी रामो मत्सखा रामचन्द्रः ।
सर्वस्वं मे रामचन्द्रो दयालु
नान्यं जाने नैव जाने न जाने । ॥ ३०॥



दक्षिणे लक्ष्मणो यस्य वामे च जनकात्मजा।
पुरतो मारुतिर्यस्य तं वन्दे रघुनन्दनम् ||३१||

लोकाभिरामं रणरङ्गधीरं राजीवनेत्रं रघुवंशनाथम् ।
कारुण्यरूपं करुणाकरं तं श्रीरामचन्द्रं शरणं प्रपद्ये ||३२||

मनोजवं मारुततुल्यवेगं
जितेन्द्रियं बुद्धिमतां वरिष्ठम्।
वातात्मजं वानरयूथमुख्यं
श्रीरामदूतं शरणं प्रपद्ये ।।३३।।

कूजन्तं रामरामेति मधुरं मधुराक्षरम् ।
आरुह्य कविताशाखां वन्दे वाल्मीकिकोकिलम् ||३४||

आपदामपहर्तारं दातारं सर्वसम्पदाम् ।
लोकाभिरामं श्रीरामं भूयो भूयो नमाम्यहम् ॥ ३५ ॥

भर्जनं भवबीजानामर्जनं सुखसम्पदाम् ।
तर्जनं यमदूतानां रामरामेति गर्जनम् ||३६।।

रामो राजमणिः सदा विजयते रामं रमेशं भजे
रामेणाभिहता निशाचरचमू रामाय तस्मै नमः ।
रामान्नास्ति परायणं परतरं
रामस्य दासोऽस्म्यहं
रामे चित्तलयः सदा भवतु मे
भो राम मामुद्धर ।। ३७ ॥

राम रामेति रामेति रमे रामे मनोरमे।
सहस्रनाम तत्तुल्यं रामनाम वरानने।।३८||

इति श्रीबुधकौशिकमुनिविरचितं श्रीरामरक्षास्तोत्रं सम्पूर्णम् ।







join techunger om whatsapp, get daily updates from techunger, saurabh chaudhari, techunger

03-@d, @d/03, @d March, @d March , @d March Dinvishesh, @d March Dinvishesh marathi, @d March Dinvishesh hindi, @d March Dinvishesh english, @d March techunger, download @d Mar Dinvishesh, @d Mar daily post, @d Mar images, @d Mar status, @d Mar Dinvishesh by techunger, #d/०३, #d मार्च दिनविशेष, #d मार्च घटना, #d मार्च जन्मदिन, #d मार्च स्मृतिदिन, #d मार्च इतिहास, डाउनलोड #d मार्च दिनविशेष, techunger, जयंती, स्मृतिदिन, शिवदिनविशेष, jayanti, smrutidin, saurabh chaudhari, marathi quotes, hindi quotes, motivational quotes, quotes, free status, status, whatsapp status, instagram posts, famous quotes, famous person quotes, techunger blogs, famous jayanti, shiv Dinvishesh, daily banner, daily posts, daily status, on this day, famous birthdays today, did you know, तुम्हाला माहित आहे का, events,


events

टिप्पणी पोस्ट करा

0 टिप्पण्या